न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् |भूतभृन्न च भूतस्थो ममात्मा भूतभावन: || 5|| na cha mat-sthāni bhūtāni paśhya me yogam aiśhwarambhūta-bhṛin na cha bhūta-stho mamātmā …
Bhagavad Gita: Chapter 9, Verse 4
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना |मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: || 4|| mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtināmat-sthāni sarva-bhūtāni na chāhaṁ teṣhvavasthitaḥ mayā—by Me; …
Bhagavad Gita: Chapter 9, Verse 3
अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप |अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि || 3|| aśhraddadhānāḥ puruṣhā dharmasyāsya parantapaaprāpya māṁ nivartante …
Bhagavad Gita: Chapter 9, Verse 2
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् || 2|| rāja-vidyā rāja-guhyaṁ pavitram idam uttamampratyakṣhāvagamaṁ dharmyaṁ su-sukhaṁ kartum …
Bhagavad Gita: Chapter 9, Verse 1
श्रीभगवानुवाच |इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 1|| śhrī bhagavān uvāchaidaṁ tu te guhyatamaṁ pravakṣhyāmyanasūyavejñānaṁ vijñāna-sahitaṁ …
Bhagavad Gita: Chapter 8, Verse 28
वेदेषु यज्ञेषु तप:सु चैवदानेषु यत्पुण्यफलं प्रदिष्टम् |अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् || 28|| vedeṣhu yajñeṣhu tapaḥsu chaivadāneṣhu yat puṇya-phalaṁ pradiṣhṭamatyeti tat …