नैते सृती पार्थ जानन्योगी मुह्यति कश्चन |तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन || 27|| naite sṛitī pārtha jānan yogī muhyati kaśhchanatasmāt sarveṣhu kāleṣhu yoga-yukto bhavārjuna na—never; …
Mundaka Upanishad 3.1.6
सत्यमेव जयते नानृतंसत्येन पन्था विततो देवयानः ।येनाऽऽक्रमन्त्यृषयो ह्याप्तकामायत्र तत् सत्यस्य परमं निधानम् ॥ ६॥ satyameva jayate nānṛtaṃsatyena panthā vitato devayānaḥ .yenā”kramantyṛṣayo …
Bhagavad Gita: Chapter 8, Verse 26
शुक्लकृष्णे गती ह्येते जगत: शाश्वते मते |एकया यात्यनावृत्तिमन्ययावर्तते पुन: || 26|| śhukla-kṛiṣhṇe gatī hyete jagataḥ śhāśhvate mateekayā yātyanāvṛittim anyayāvartate punaḥ śhukla—bright; …
Bhagavad Gita: Chapter 8, Verse 25
धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् |तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते || 25|| dhūmo rātris tathā kṛiṣhṇaḥ ṣhaṇ-māsā dakṣhiṇāyanamtatra chāndramasaṁ jyotir yogī prāpya …
Bhagavad Gita: Chapter 8, Verse 24
अग्निर्ज्योतिरह: शुक्ल: षण्मासा उत्तरायणम् |तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: || 24|| agnir jyotir ahaḥ śhuklaḥ ṣhaṇ-māsā uttarāyaṇamtatra prayātā gachchhanti brahma brahma-vido …
Bhagavad Gita: Chapter 8, Verse 23
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: |प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ || 23|| yatra kāle tvanāvṛittim āvṛittiṁ chaiva yoginaḥprayātā yānti taṁ kālaṁ vakṣhyāmi …