ते ह सम्पादयांचक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ५.११.२ ॥ te ha sampādayāṃcakruruddālako vai bhagavanto'yamāruṇiḥ …
Blog
Chandogya Upanishad 2.11.2
स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २.११.२ ॥॥ इति एकदशः खण्डः ॥ sa evametadgāyatraṃ prāṇeṣu …
Chandogya Upanishad 8.11.2
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं भगव एवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र …
November 1: Recollectedness of God
“In the realm of religion, shraddha, or faith, alone is the cause of well-being. Remember that your faith is the cause of your spiritual growth. Try to practice constant recollectedness of God, and …
Chandogya Upanishad 5.11.1
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसां चक्रुः को न आत्मा किं ब्रह्मेति ॥ ५.११.१ …
Chandogya Upanishad 2.11.1
मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २.११.१ ॥ mano hiṃkāro vākprastāvaścakṣurudgīthaḥ śrotraṃ pratihāraḥ prāṇo nidhanametadgāyatraṃ …