उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव तउपनिषदमब्रूमेति ॥ ७॥ upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva taupaniṣadamabrūmeti .. 7.. The disciple said; ‘Teach me, sir, the …
Blog
Chandogya Upanishad 5.10.6
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५.१०.६ ॥ abhraṃ bhūtvā …
Chandogya Upanishad 2.10.6
आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते ॥ २.१०.६ ॥॥ इति दशमः खण्डः ॥ āpnotī hādityasya jayaṃ paro hāsyādityajayājjayo …
October 6: Heart Is a Very Good Place to Meditate
No matter how you meditate, if your heart is filled with devotion, you will succeed. But you must make an effort. Thakur used to say, pointing to his heart, ‘The heart is a very good place to …
Continue Reading about October 6: Heart Is a Very Good Place to Meditate →
Kena Upanishad 4.6
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभिहैनꣳ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥ taddha tadvanaṃ nāma tadvanamityupāsitavyaṃ sa ya etadevaṃ vedābhihainagͫ sarvāṇi bhūtāni saṃvāñchanti .. …
Chandogya Upanishad 5.10.5
तस्मिन्यवात्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५.१०.५ ॥ tasminyavātsampātamuṣitvāthaitamevādhvānaṃ punarnivartante …