अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५.१०.३ ॥ atha ya ime grāma iṣṭāpūrte …
Blog
Chandogya Upanishad 2.10.3
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ २.१०.३ ॥ udgītha iti tryakṣaramupadrava iti caturakṣaraṃ tribhistribhiḥ samaṃ …
Chandogya Upanishad 8.10.3
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.३ …
Kena Upanishad 4.3
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्सह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥ tasmādvā indro’titarāmivānyāndevānsahyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra …
Kena Upanishad 4.2
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्तेह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २॥ tasmādvā ete devā …
October 2: God is Both Inside and Outside
Birth of Swami Abhedananda (1866) As soon as Kali heard about the Baranagore Monastery he returned to Calcutta and joined the brotherhood. The southernmost room of the second floor was used for …
Continue Reading about October 2: God is Both Inside and Outside →