आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २.१०.२ ॥ ādiriti dvyakṣaraṃ pratihāra iti caturakṣaraṃ tata ihaikaṃ tatsamam || 2.10.2 || 2. The word ādi is two-syllabled, and the …
Blog
Chandogya Upanishad 8.10.2
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति ॥ ८.१०.२ ॥ na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ …
Kena Upanishad 4.1
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमितिततो हैव विदाञ्चकार ब्रह्मेति ॥ १॥ sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamititato haiva vidāñcakāra brahmeti .. 1.. “That yaksha …
October 1: Best Leader
God assumes forms for the sake of His devotees. Through ecstatic love a devotee sees God with form…. One must accept everything: God with form and God without form…. A man reads a little of the Gita, …
Chandogya Upanishad 5.10.1-2
तद्य इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान् ॥ ५.१०.१ ॥मासेभ्यः संवत्सरं …
Chandogya Upanishad 2.10.1
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ २.१०.१ ॥ atha khalvātmasaṃmitamatimṛtyu saptavidhaṃ sāmopāsīta hiṃkāra iti tryakṣaraṃ prastāva …