अर्जुन उवाच |स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |स्थितधी: किं प्रभाषेत किमासीत व्रजेत किम् || 54|| arjuna uvāchasthita-prajñasya kā bhāṣhā samādhi-sthasya keśhavasthita-dhīḥ kiṁ prabhāṣheta …
Blog
Bhagavad Gita: Chapter 2, Verse 53
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || 53|| śhruti-vipratipannā te yadā sthāsyati niśhchalāsamādhāv-achalā buddhis tadā yogam …
Bhagavad Gita: Chapter 2, Verse 52
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || 52|| yadā te moha-kalilaṁ buddhir vyatitariṣhyatitadā gantāsi nirvedaṁ śhrotavyasya śhrutasya …
Bhagavad Gita: Chapter 2, Verse 51
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: |जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् || 51|| karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣhiṇaḥjanma-bandha-vinirmuktāḥ padaṁ …
Bhagavad Gita 2.50 – Yogah Karmasu Kaushalam
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् || 50|| buddhi-yukto jahātīha ubhe sukṛita-duṣhkṛitetasmād yogāya yujyasva yogaḥ karmasu …
Continue Reading about Bhagavad Gita 2.50 – Yogah Karmasu Kaushalam →
Bhagavad Gita: Chapter 2, Verse 49
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |बुद्धौ शरणमन्विच्छ कृपणा: फलहेतव: || 49|| dūreṇa hy-avaraṁ karma buddhi-yogād dhanañjayabuddhau śharaṇam anvichchha kṛipaṇāḥ …