त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || 45|| trai-guṇya-viṣhayā vedā nistrai-guṇyo bhavārjunanirdvandvo nitya-sattva-stho niryoga-kṣhema …
Blog
Bhagavad Gita: Chapter 2, Verse 42-44
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चित: |वेदवादरता: पार्थ नान्यदस्तीति वादिन: || 42||कामात्मान: स्वर्गपरा जन्मकर्मफलप्रदाम् |क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति || 43||भोगैश्वर्यप्रसक्तानां …
Continue Reading about Bhagavad Gita: Chapter 2, Verse 42-44 →
Bhagavad Gita: Chapter 2, Verse 41
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् || 41|| vyavasāyātmikā buddhir ekeha kuru-nandanabahu-śhākhā hyanantāśh cha buddhayo …
July 28: What Is There to Enjoy?
“He is the Lord of all. He can do everything. He who has made the law can also change it. There is a view that a man’s inner spirit is not awakened unless he is through with enjoyment. But what is …
Bhagavad Gita: Chapter 2, Verse 40
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् || 40|| nehābhikrama-nāśho ’sti pratyavāyo na vidyatesvalpam apyasya dharmasya trāyate mahato bhayāt na—not; …
Bhagavad Gita: Chapter 2, Verse 39
एषा तेऽभिहिता साङ्ख्येबुद्धिर्योगे त्विमां शृणु |बुद्ध्या युक्तो यया पार्थकर्मबन्धं प्रहास्यसि || 39|| eṣhā te ’bhihitā sānkhyebuddhir yoge tvimāṁ śhṛiṇubuddhyā yukto yayā pārthakarma-bandhaṁ …