सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ |ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि || 38|| sukha-duḥkhe same kṛitvā lābhālābhau jayājayautato yuddhāya yujyasva naivaṁ pāpam …
Blog
Bhagavad Gita: Chapter 2, Verse 37
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय: || 37|| hato vā prāpsyasi swargaṁ jitvā vā bhokṣhyase mahīmtasmād uttiṣhṭha kaunteya yuddhāya …
Bhagavad Gita: Chapter 2, Verse 36
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: |निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् || 36|| avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥnindantastava sāmarthyaṁ tato duḥkhataraṁ nu …
Bhagavad Gita: Chapter 2, Verse 35
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा: |येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || 35|| bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥyeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi …
Bhagavad Gita: Chapter 2, Verse 34
अकीर्तिं चापि भूतानिकथयिष्यन्ति तेऽव्ययाम् |सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते || 34|| akīrtiṁ chāpi bhūtānikathayiṣhyanti te ’vyayāmsambhāvitasya chākīrtirmaraṇād …
Bhagavad Gita: Chapter 2, Verse 33
अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 33|| atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasitataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam …