As a boy, at Kamarpukur, I loved Ram Mallick dearly. But afterwards, when he came here, I couldn't touch him. Ram Mallick and I were great friends during our boyhood. We were together day and night; …
Blog
Mandukya Upanishad, Verse 2
Introductory Remarks by Shankara Though the name and the object signified by the name are one and the same, still the explanation1 has been given (here) by giving prominence2 to the name …
Chandogya Upanishad 4.1.2
अथ हंसा निशायामतिपेतुस्तद्धैवं हं सोहं समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा मा प्रधाक्षीरिति ॥ ४.१.२ ॥ atha haṃsā …
Chandogya Upanishad 1.1.2
एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः ॥ १.१.२ ॥ eṣāṃ bhūtānāṃ pṛthivī rasaḥ pṛthivyā apo rasaḥ | …
Chandogya Upanishad 7.13.2
स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१३.२ ॥॥ इति त्रयोदशः खण्डः …
Chandogya Upanishad 6.1.2
स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तंह पितोवाच ॥ ६.१.२ ॥ sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvānvedānadhītya mahāmanā anūcānamānī …