सा होवाच, ब्राह्मणा भगवन्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वम्; न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति; ततो ह वाचक्नव्युपरराम ॥ १२ ॥इत्यष्टमं ब्राह्मणम् ॥ sā hovāca, brāhmaṇā …
Blog
Brihadaranyaka Upanishad 3.8.11
तद्वा एतदक्शरं गार्ग्यदृष्टं द्रष्टृ, अश्रुतं श्रोत्तृ, अमतं मन्तृ, अविज्ञातं विज्ञातृ; नान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ; एतस्मिन्नु खल्वक्शरे …
Are You and The Master Different?
Sri Ramakrishna made Vivekananda the leader of his disciples. It is really astounding how they obeyed and respected him. One day in Belur, Sharat Chandra Chakrabarty had a dream that he was …
Brihadaranyaka Upanishad 3.8.10
यो वा एतदक्शरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद्भवति; यो वा एतदक्शरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः; अथ य एतदक्शरं गार्गि …
Unselfish and Unconditional Love
Niranjan’s feet moved towards Calcutta but his mind remained in Dakshineswar. Even at home Ramakrishna occupied all of his thoughts: He felt that the Master himself had possessed him, replacing the …
Brihadaranyaka Upanishad 3.8.9
एतस्य वा अक्शरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्शरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः, एतस्य वा अक्शरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा …