स होवाच, एतद्वै तदक्शरः, गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽ-वाय्वनाकाशमसङ्गमचक्शुष्कमश्रोत्रमवागमनोऽ-तेजस्कमप्राणममुखममात्रमनन्तरमबाह्यम्, न तदश्नाति किंचन, न …
Blog
Brihadaranyaka Upanishad 3.8.7
स होवाच, यदूर्ध्वं गार्गि दिवः, यदवाक् पृथिव्याः, यदन्तरा द्यावापृथिवी इमे, यद्भूतं च भवच्च भविष्यच्चेत्याचक्शते, आकाश एव तदोतं च प्रोतं चेति, कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥ sa hovāca, …
Brihadaranyaka Upanishad 3.8.6
सा होवाच, यदूर्ध्वं याज्ञवल्क्य दिवः, यदवाक् पृथिव्याः, यदन्तरा द्यावापृथिवी इमे, यद्भूतं च भवच्च भविष्यच्चेत्याचक्शते, कस्मिंस्तदोतं च प्रोतं चेति ॥ ६ ॥ sā hovāca, yadūrdhvaṃ yājñavalkya divaḥ, …
Brihadaranyaka Upanishad 3.8.5
सा होवाच, नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचः, अपरस्मै धारयस्वेति; पृच्छ गार्गीति ॥ ५ ॥ sā hovāca, namaste'stu yājñavalkya yo ma etaṃ vyavocaḥ, aparasmai dhārayasveti; pṛccha gārgīti || 5 …
Swami Sarvagatananda
Narayan, hailing from Andhra Pradesh, joined the Order in 1934 and received his mantra-diksha from Swami Akhandanandaji in 1936. Akhandanandaji challenged Narayan to walk a thousand miles to the …
See God in All
Sadhana’s ultimate result is the experience of Brahman in all beings. The Master used to say, “Seeing Brahman, or God, in all beings is the last word in sadhana.” At the culmination of sadhana, …